A 939-7 Gītāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/7
Title: Gītāmāhātmya
Dimensions: 23.1 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3028
Remarks:


Reel No. A 939-7

Inventory No.: 39149

Reel No.: A 939/7

Title Gītāmāhātmya

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.1 x 10.0 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gī. ma. and in the lower right-hand margin under the word rāmaḥ

Illustrations

King

Place of Deposit NAK

Accession No. 4/3028

Manuscript Features

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

dharovāca ||

bhagavan parameśāna bhaktir avyabhicāriṇī ||

prārabdhaṃ bhujyamānasya kathaṃ bhavati he prabho || 1 ||

viṣṇur uvāca ||

prārabdhaṃ bhujyamāno hi gītābhyāsarataḥ sadā ||

sa muktaḥ sa sukhī loke karmaṇā nopalipyate || 2 ||

mahāpāpādipāpāni gītādhyānam karoti cet ||

kvacit sparśaṃ na kurvaṃti nalinīdalam aṃbhasā || 3 ||

gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravarttate ||

tatra sarvāṇi tī[r]thāni prayāgādīni tatra vai || 4 || (fol. 1v1–6)

End

etan māhātmyasaṃyuktaṃ gītābhyāsaṃ karoti yaḥ ||

sa tatphalam avāpnoti durlabhāṃ gitim āpnuyāt || 22 ||

sūta uvāca ||

mahātmyam etad gītāyā mayā proktaṃ sanātanaṃ ||

gītāṃ gītāṃ te ca paṭhed yas tu yaduktaṃ tatphalaṃ bhavet || 23 || (fol. 3v1–5)

Colophon

iti śrīvārāhapurāṇe śrīgītāmahātmyaṃ saṃpūrṇaṃ śubham || || śrīgurudevadatta || || śrīkṛṣṇārpaṇam astu || || || (fol. 3v4–5)

Microfilm Details

Reel No.:A 939/7

Date of Filming 10-09-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 29-06-2009

Bibliography