A 939-7 Gītāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 939/7
Title: Gītāmāhātmya
Dimensions: 23.1 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3028
Remarks:
Reel No. A 939-7
Inventory No.: 39149
Reel No.: A 939/7
Title Gītāmāhātmya
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 23.1 x 10.0 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gī. ma. and in the lower right-hand margin under the word rāmaḥ
Illustrations
King
Place of Deposit NAK
Accession No. 4/3028
Manuscript Features
There are two exposures of fols. 1v–2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
dharovāca ||
bhagavan parameśāna bhaktir avyabhicāriṇī ||
prārabdhaṃ bhujyamānasya kathaṃ bhavati he prabho || 1 ||
viṣṇur uvāca ||
prārabdhaṃ bhujyamāno hi gītābhyāsarataḥ sadā ||
sa muktaḥ sa sukhī loke karmaṇā nopalipyate || 2 ||
mahāpāpādipāpāni gītādhyānam karoti cet ||
kvacit sparśaṃ na kurvaṃti nalinīdalam aṃbhasā || 3 ||
gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravarttate ||
tatra sarvāṇi tī[r]thāni prayāgādīni tatra vai || 4 || (fol. 1v1–6)
End
etan māhātmyasaṃyuktaṃ gītābhyāsaṃ karoti yaḥ ||
sa tatphalam avāpnoti durlabhāṃ gitim āpnuyāt || 22 ||
sūta uvāca ||
mahātmyam etad gītāyā mayā proktaṃ sanātanaṃ ||
gītāṃ gītāṃ te ca paṭhed yas tu yaduktaṃ tatphalaṃ bhavet || 23 || (fol. 3v1–5)
Colophon
iti śrīvārāhapurāṇe śrīgītāmahātmyaṃ saṃpūrṇaṃ śubham || || śrīgurudevadatta || || śrīkṛṣṇārpaṇam astu || || || (fol. 3v4–5)
Microfilm Details
Reel No.:A 939/7
Date of Filming 10-09-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 29-06-2009
Bibliography